Daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशभूमीश्वरो नाम महायानसूत्ररत्न‍राजस्तोत्रम्

daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram


śamadamaniratānāṃ śāntadāntāśayānāṃ

khagapathasadṛśānāmantarīkṣasamānām|

khilamalavidhutanāṃ mārgajñānasthitānāṃ

śṛṇuta varaviśeṣaṃ bodhisattvāṃśca śreṣṭhān|| 1||


kuśalasatasahasraṃ saṃcitaṃ kalpakoṭayā

subuddhaśatasahasraṃ pūjayitvā gṛhītam|

pratyekajinavarānvai pūjayitvā tvanantān

sakalajagahitāya jāyate bodhicittam|| 2||



uta tapatapitānāṃ kṣāntipāraṃgatānāṃ

hṛtaśritacaritānāṃ puṇyajñānodgatānām|

vipulagatimatīnāṃ puṇyajñānāśayānāṃ

daśabalasamatulyaṃ jāyate bodhicittam|| 3||



pramuditasumatīnāṃ dānadharme ratānāṃ

sakalajagahitārthaṃ nityamevodyatānām|

jinaguṇaniratānāṃ sattvarakṣāvratānāṃ

tribhuvanahitakartṛ jāyate bodhicittam|| 4||



akuśalaviratānāṃ śuddhamārge sthitānāṃ

vrataniyamaratānāṃ śāntasaumyendriyāṇām|

jinaśaraṇagatānāṃ bodhicaryāśayānāṃ

tribhuvanahitasādhyaṃ jāyate bodhicittam|| 5||



anugatakuśalānāṃ kṣāntisvārasyabhājāṃ

viditaguṇarasānāṃ tyaktamānotsavānām|

nihitaśubhamatīnāṃ dānasaumyāśayānāṃ

sakalahitavidhānaṃ jāyate bodhicittam|| 6||



pracalati śubhakārye dhīravīryāḥ sahāyā

nikhilajanahitārthaṃ prodyate mānasiṃhaḥ|

avirataguṇasādhyā nirjitakleśasaṃdhā

jhaṭiti manasi teṣāṃ jāyate bodhicittam|| 7||



susamavahitacittā dhvastamohāndhakārā

vigalitamadamānā tyaktasaṃkliṣṭamārgāḥ|

samasukhaniratā ye tyaktasaṃsārasaṃgā

jhaṭiti manasi teṣāṃ jāyate bodhicittam|| 8||



vimalakhasamacittā jñānavijñānavijñā

nihatanamucimārā vāntakleśābhimānāḥ|

jinapadaśaraṇasthā labdhatattvārthakāye

sapadi manasi teṣāṃ jāyate bodhicittam|| 9||



tribhuvanaśivasādhyopāyavijñānadhīrāḥ

karibalaparihāropāyavidṛddhimantaḥ|

sugataguṇasamīhā ye ca puṇyānurāgā

sapadi manasi teṣāṃ jāyate bodhicittam|| 10||



tribhuvanahitakāmā bodhisaṃbhārapūrtyai

praṇihitamanasā ye duṣkare'pi caranti|

avirataśubhakarma prodyatāṃ bodhisattvāḥ

sapadi manasi teṣāṃ jāyate bodhicittam|| 11||



daśabalaguṇakāmā bodhicaryānuraktā

vijitakaribalaughāstyaktamānānuṣaṅgāḥ|

anugataśubhamārgā labdhadharmārthakāmā

jhaṭiti manasi teṣāṃ jāyate bodhicittam|| 12||



iti gaṇitaguṇāṃśā bodhicaryāścarantu

jinapadapraṇidhānā satsamṛddhiṃ labhantu|

tribhuvanapariśuddhā bodhicittaṃ labhantu

triśaraṇapariśuddhā bodhisattvā bhavantu|| 13||



daśapāramitāḥ pūrya daśabhūmīśvaro bhavet|

bhūyo'pi kathyate hyetacchṛṇutaivaṃ samāsataḥ|| 14||



bodhicittaṃ yadāsādya saṃpradānaṃ karoti yaḥ|

tadā pramuditāṃ prāpto jambūdvīpeśvaro bhavet|| 15||



tatrasthaḥ pālayet sattvān yathecchapratipādanaiḥ|

svayaṃ dāne pratiṣṭhitvā parāṃścāpi niyojayet|| 16||



sarvān bodhau pratiṣṭhāpya saṃpūrṇadānapāragaḥ|

etatkarmānubhāvena saṃvaraṃ samupācaret|| 17||



sampacchīlaṃ samādhāya saṃvaraṃ kuśalī bhavet|

tataḥ sa vimalāṃ prāptaścāturdvīpeśvaro bhavet|| 18||



tatrasthaḥ pālayet sattvānakuśalaṃ nivārayet|

svayaṃ śīle pratiṣṭhitvā parāṃścāpi niyojayet|| 19||



sarvān bodhau pratiṣṭhāpya sampūrṇakuśalī bhavet|

etaddharmavipākena kṣāntivratamupāśrayet|| 20||



samyak kṣāntivrataṃ dhṛtvā kṣāntibhṛt kuśalī bhavet|

tataḥ prābhākarīṃ prāptastrayastriṃśādhipo bhavet|| 21||



tatrasthaḥ pālayet satvān kleśamārganivāraṇaiḥ|

svayaṃ kṣāntivrate sthitvā parāṃścāpi niyojayet|| 22||



sattvān bodhau pratiṣṭhāpya śāntipāraṃgato bhavet|

etatpuṇyavipākena vīryabalamupāśrayet|| 23||



samyag vīryaṃ samādhāya vīryabhṛtkuśalī bhavet|

tataścārciṣmatīṃ prāpya sudhāmādhipatirbhavet|| 24||



tatrasthaḥ pālayan sarvān kudṛṣṭīḥ saṃnivārayet|

samyagdṛṣṭau pratiṣṭhāya bodhayitvā prayatnataḥ|| 25||



svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet|| 26||



etatpuṇyavipākena dhyānapāraṃ samārabhet|

sarvakleśān vinirjitya samādhisusthito bhavet|| 27||



samyagdhyānaṃ samādhāya samādhikuśalī bhavet|

tataḥ sudurjayāṃ prāptaḥ sa tuṣitādhipo bhavet|| 28||



tatrasthaḥ pālayetsattvāṃstīrthyamārganivāraṇaiḥ|

sattvadharmaṃ pratiṣṭhāpya bodhayitvā prayatnataḥ|| 29||



svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet|| 30||



etatpuṇyavipākena prajñāvratamupāśrayet|

sarvānmārān vinirjitya prajñābhijñāsamṛddhimān|| 31||



samyak prajñāṃ samādhāya svābhijñākuśalī bhavet|

tataścābhimukhīṃ prāptaḥ sunirmitādhipo bhavet|| 32||



tatrasthaḥ pālayet sattvānabhimānanivāraṇaiḥ|

śūnyatāṃ supratiṣṭhāpya bodhayitvā prayatnataḥ|| 33||



svayaṃ prajñāvrate sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya prajñāpāraṃgato bhavet|| 34||



etatpuṇyavipākaiśca samupāyavrataṃ caret|

sarvaduṣṭān vinirjitya saddharmakuśalī sudhīḥ|| 35||



samupāyavidhānena sattvān bodhau niyojayet|

tato dūraṅgamāṃ prāpto vaśavartīśvaro bhavet|| 36||



tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ|

bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet|| 37||



tatropāye svayaṃ sthitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya upāyapārago bhavet|| 38||



etatpuṇyānubhāvaśca supraṇidhīnupāśrayet|

mithyādṛṣṭiṃ vinirjitya samyagdṛṣṭiḥ kṛto budhaiḥ|| 39||



supratiṣṭhitacittena samyagbodhau pratiṣṭhitaḥ|

tataścāpyacalāṃ prāpto buddhayā sāhasrikādhipaḥ|| 40||



tatrasthaḥ pālayetsattvān tripānaṃ saṃpibet śanaiḥ|

lokadhātau parijñāne pratiṣṭhāpya prabodhayet|| 41||



supraṇidhau svayaṃ sthitvā parāṃścāpi niyojayen|

sarvān bodhau pratiṣṭhāpya prāṇiṣu pārago bhavet|| 42||



etatpuṇyānusāraiśca balavratamupāśrayet|

sarvaduṣṭān vinirjitya sambodhikṛtaniścayaḥ|| 43||



samyagyatnasamutsāhaiḥ sarvatīrthyān vinirjayet|

tataḥ sādhumatīṃ prāpto mahābrahmā bhavet kṛtī|| 44||



tatrasthaḥ pālayan sattvān buddhayānopadeśanaiḥ|

sattvāsamaparijñāne samyagbodhau prabodhayet|| 45||



svayaṃ bale pratiṣṭhitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya balapāraṃgato bhavet|| 46||



etatpuṇyavipākaiśca jñānavratamupāśrayet|

caturmārān vinirjitya bodhisattvaguṇākaraḥ|| 47||



samyagjñānaṃ samādhāya saddharmakuśalo bhavet|

dharmameghāṃ tataḥ prāpto maheśvaro bhavet kṛtī|| 48||



tatrasthaḥ pālayan sarvān sarvākārānubodhanaiḥ|

sarvākāravare jñāne pratiṣṭhāpya prabodhayet|| 49||



svayaṃ jñāne pratiṣṭhitvā parāṃścāpi niyojayet|

sarvān bodhau pratiṣṭhāpya jñānapāraṃgato bhavet|| 50||



etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ|

sarvākāraguṇādhāraḥ sarvajño dharmalābhavit|| 51||



iti matvā bhuvabhiśca sambuddhapadalabdhaye|

daśapāramitārūpe caritavyaṃ samāhitaiḥ|| 52||



tathā bodhiṃ śivāṃ prāpya caturmārān vinirjayet|

sarvān bodhau pratiṣṭhāpya nirvṛtiṃ samavāpsyatha|| 53||



etajjñātvā paricchāyāṃ caradhvaṃ bodhiśāsane|

nirvidhnaṃ bodhimāsādya labhadhvaṃ saugataṃ padam|| 54||



etāstā khalvāha jinaputro daśabodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetāḥ sarvajñānānugatā draṣṭavyāḥ| tasyāṃ velāyāmayaṃ trisāhasralokadhātuṣaḍvikāraṃ prākampata vividhāni ca puṇyāni viyatto nyapatan| divyamānuṣakāṇi ca bhūtāni saṃpravāditānyabhūvan, anumodanāṃśagena ca yāvadakaniṣṭhabhuvanaṃ vijñaptamabhūt||



śrībodhisattvacaryāprasthānād daśabhūmīśvaro nāma

mahāyānasūtraratnarājastotraṃ samāptam|